Original

इत्येवमुक्त्वा वचनं महात्मा सीतां प्रियां मैथिल राजपुत्रीम् ।रामो धनुष्मान्सहलक्ष्मणेन जगाम रम्याणि तपोवनानि ॥ २१ ॥

Segmented

इत्य् एवम् उक्त्वा वचनम् महात्मा सीताम् प्रियाम् मैथिल-राज-पुत्रीम् रामो धनुष्मान् सह लक्ष्मणेन जगाम रम्याणि तपः-वनानि

Analysis

Word Lemma Parse
इत्य् इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
मैथिल मैथिल pos=n,comp=y
राज राजन् pos=n,comp=y
पुत्रीम् पुत्री pos=n,g=f,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
धनुष्मान् धनुष्मत् pos=a,g=m,c=1,n=s
सह सह pos=i
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
रम्याणि रम्य pos=a,g=n,c=2,n=p
तपः तपस् pos=n,comp=y
वनानि वन pos=n,g=n,c=2,n=p