Original

मम स्नेहाच्च सौहार्दादिदमुक्तं त्वया वचः ।परितुष्टोऽस्म्यहं सीते न ह्यनिष्टोऽनुशिष्यते ।सदृशं चानुरूपं च कुलस्य तव शोभने ॥ २० ॥

Segmented

मम स्नेहाच् च सौहार्दाद् इदम् उक्तम् त्वया वचः परितुष्टो ऽस्म्य् अहम् सीते न ह्य् अनिष्टो ऽनुशिष्यते सदृशम् च अनुरूपम् च कुलस्य तव शोभने

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
स्नेहाच् स्नेह pos=n,g=m,c=5,n=s
pos=i
सौहार्दाद् सौहार्द pos=n,g=n,c=5,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
वचः वचस् pos=n,g=n,c=1,n=s
परितुष्टो परितुष् pos=va,g=m,c=1,n=s,f=part
ऽस्म्य् अस् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
सीते सीता pos=n,g=f,c=8,n=s
pos=i
ह्य् हि pos=i
अनिष्टो अनिष्ट pos=a,g=m,c=1,n=s
ऽनुशिष्यते अनुशिष् pos=v,p=3,n=s,l=lat
सदृशम् सदृश pos=a,g=n,c=1,n=s
pos=i
अनुरूपम् अनुरूप pos=a,g=n,c=1,n=s
pos=i
कुलस्य कुल pos=n,g=n,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
शोभने शोभन pos=a,g=f,c=8,n=s