Original

हितमुक्तं त्वया देवि स्निग्धया सदृशं वचः ।कुलं व्यपदिशन्त्या च धर्मज्ञे जनकात्मजे ॥ २ ॥

Segmented

हितम् उक्तम् त्वया देवि स्निग्धया सदृशम् वचः कुलम् व्यपदिशन्त्या च धर्म-ज्ञे जनकात्मजे

Analysis

Word Lemma Parse
हितम् हित pos=a,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
देवि देवी pos=n,g=f,c=8,n=s
स्निग्धया स्निग्ध pos=a,g=f,c=3,n=s
सदृशम् सदृश pos=a,g=n,c=1,n=s
वचः वचस् pos=n,g=n,c=1,n=s
कुलम् कुल pos=n,g=n,c=2,n=s
व्यपदिशन्त्या व्यपदिश् pos=va,g=f,c=3,n=s,f=part
pos=i
धर्म धर्म pos=n,comp=y
ज्ञे ज्ञ pos=a,g=f,c=8,n=s
जनकात्मजे जनकात्मजा pos=n,g=f,c=8,n=s