Original

अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम् ।न तु प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः ॥ १८ ॥

Segmented

अप्य् अहम् जीवितम् जह्याम् त्वाम् वा सीते स लक्ष्मणाम् न तु प्रतिज्ञाम् संश्रुत्य ब्राह्मणेभ्यो विशेषतः

Analysis

Word Lemma Parse
अप्य् अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
जह्याम् हा pos=v,p=1,n=s,l=vidhilin
त्वाम् त्वद् pos=n,g=,c=2,n=s
वा वा pos=i
सीते सीता pos=n,g=f,c=8,n=s
pos=i
लक्ष्मणाम् लक्ष्मण pos=n,g=f,c=2,n=s
pos=i
तु तु pos=i
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
संश्रुत्य संश्रु pos=vi
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
विशेषतः विशेषतः pos=i