Original

मया चैतद्वचः श्रुत्वा कार्त्स्न्येन परिपालनम् ।ऋषीणां दण्डकारण्ये संश्रुतं जनकात्मजे ॥ १६ ॥

Segmented

मया च एतत् वचः श्रुत्वा कार्त्स्न्येन परिपालनम् ऋषीणाम् दण्डक-अरण्ये संश्रुतम् जनकात्मजे

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
परिपालनम् परिपालन pos=n,g=n,c=1,n=s
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
दण्डक दण्डक pos=n,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
संश्रुतम् संश्रु pos=va,g=n,c=1,n=s,f=part
जनकात्मजे जनकात्मजा pos=n,g=f,c=8,n=s