Original

तदर्द्यमानान्रक्षोभिर्दण्डकारण्यवासिभिः ।रक्षनस्त्वं सह भ्रात्रा त्वन्नाथा हि वयं वने ॥ १५ ॥

Segmented

तद् अर्द्यमानान् रक्षोभिः दण्डक-अरण्य-वासिन् रक्ष नस् त्वम् सह भ्रात्रा त्वद्-नाथाः हि वयम् वने

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अर्द्यमानान् अर्दय् pos=va,g=m,c=2,n=p,f=part
रक्षोभिः रक्षस् pos=n,g=n,c=3,n=p
दण्डक दण्डक pos=n,comp=y
अरण्य अरण्य pos=n,comp=y
वासिन् वासिन् pos=a,g=n,c=3,n=p
रक्ष रक्ष् pos=v,p=2,n=s,l=lot
नस् मद् pos=n,g=,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
त्वद् त्वद् pos=n,comp=y
नाथाः नाथ pos=n,g=m,c=1,n=p
हि हि pos=i
वयम् मद् pos=n,g=,c=1,n=p
वने वन pos=n,g=n,c=7,n=s