Original

बहुविघ्नं तपोनित्यं दुश्चरं चैव राघव ।तेन शापं न मुञ्चामो भक्ष्यमाणाश्च राक्षसैः ॥ १४ ॥

Segmented

बहु-विघ्नम् तपः-नित्यम् दुश्चरम् च एव राघव तेन शापम् न मुञ्चामो भक्ष्यमाणाः च राक्षसैः

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
विघ्नम् विघ्न pos=n,g=m,c=2,n=s
तपः तपस् pos=n,comp=y
नित्यम् नित्य pos=a,g=m,c=2,n=s
दुश्चरम् दुश्चर pos=a,g=m,c=2,n=s
pos=i
एव एव pos=i
राघव राघव pos=n,g=m,c=8,n=s
तेन तेन pos=i
शापम् शाप pos=n,g=m,c=2,n=s
pos=i
मुञ्चामो मुच् pos=v,p=1,n=p,l=lat
भक्ष्यमाणाः भक्ष् pos=va,g=m,c=1,n=p,f=part
pos=i
राक्षसैः राक्षस pos=n,g=m,c=3,n=p