Original

कामं तपः प्रभावेन शक्ता हन्तुं निशाचरान् ।चिरार्जितं तु नेच्छामस्तपः खण्डयितुं वयम् ॥ १३ ॥

Segmented

कामम् तपः-प्रभावेन शक्ता हन्तुम् निशाचरान् चिर-अर्जितम् तु न इच्छामः तपः खण्डयितुम् वयम्

Analysis

Word Lemma Parse
कामम् काम pos=n,g=m,c=2,n=s
तपः तपस् pos=n,comp=y
प्रभावेन प्रभाव pos=n,g=m,c=3,n=s
शक्ता शक् pos=va,g=m,c=1,n=p,f=part
हन्तुम् हन् pos=vi
निशाचरान् निशाचर pos=n,g=m,c=2,n=p
चिर चिर pos=a,comp=y
अर्जितम् अर्जय् pos=va,g=n,c=2,n=s,f=part
तु तु pos=i
pos=i
इच्छामः इष् pos=v,p=1,n=p,l=lat
तपः तपस् pos=n,g=n,c=2,n=s
खण्डयितुम् खण्डय् pos=vi
वयम् मद् pos=n,g=,c=1,n=p