Original

राक्षसैर्धर्षितानां च तापसानां तपस्विनाम् ।गतिं मृगयमाणानां भवान्नः परमा गतिः ॥ १२ ॥

Segmented

राक्षसैः धर्षितानाम् च तापसानाम् तपस्विनाम् गतिम् मृगयमाणानाम् भवान् नः परमा गतिः

Analysis

Word Lemma Parse
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
धर्षितानाम् धर्षय् pos=va,g=m,c=6,n=p,f=part
pos=i
तापसानाम् तापस pos=n,g=m,c=6,n=p
तपस्विनाम् तपस्विन् pos=n,g=m,c=6,n=p
गतिम् गति pos=n,g=f,c=2,n=s
मृगयमाणानाम् मृगय् pos=va,g=m,c=6,n=p,f=part
भवान् भवत् pos=a,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
परमा परम pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s