Original

होमकाले तु संप्राप्ते पर्वकालेषु चानघ ।धर्षयन्ति स्म दुर्धर्षा राक्षसाः पिशिताशनाः ॥ ११ ॥

Segmented

होम-काले तु सम्प्राप्ते पर्व-कालेषु च अनघ धर्षयन्ति स्म दुर्धर्षा राक्षसाः पिशित-अशनाः

Analysis

Word Lemma Parse
होम होम pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
सम्प्राप्ते सम्प्राप् pos=va,g=m,c=7,n=s,f=part
पर्व पर्वन् pos=n,comp=y
कालेषु काल pos=n,g=m,c=7,n=p
pos=i
अनघ अनघ pos=a,g=m,c=8,n=s
धर्षयन्ति धर्षय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
दुर्धर्षा दुर्धर्ष pos=a,g=m,c=1,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
पिशित पिशित pos=n,comp=y
अशनाः अशन pos=n,g=m,c=1,n=p