Original

सर्वैरेव समागम्य वागियं समुदाहृता ।राक्षसैर्दण्डकारण्ये बहुभिः कामरूपिभिः ।अर्दिताः स्म भृशं राम भवान्नस्त्रातुमर्हति ॥ १० ॥

Segmented

सर्वैः एव समागम्य वाग् इयम् समुदाहृता राक्षसैः दण्डक-अरण्ये बहुभिः कामरूपिभिः अर्दिताः स्म भृशम् राम भवान् नस् त्रातुम् अर्हति

Analysis

Word Lemma Parse
सर्वैः सर्व pos=n,g=m,c=3,n=p
एव एव pos=i
समागम्य समागम् pos=vi
वाग् वाच् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
समुदाहृता समुदाहृ pos=va,g=f,c=1,n=s,f=part
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
दण्डक दण्डक pos=n,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
कामरूपिभिः कामरूपिन् pos=a,g=m,c=3,n=p
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
भृशम् भृशम् pos=i
राम राम pos=n,g=m,c=8,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
नस् मद् pos=n,g=,c=2,n=p
त्रातुम् त्रा pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat