Original

ततस्त्वां प्रस्थितं दृष्ट्वा मम चिन्ताकुलं मनः ।त्वद्वृत्तं चिन्तयन्त्या वै भवेन्निःश्रेयसं हितम् ॥ ९ ॥

Segmented

ततस् त्वाम् प्रस्थितम् दृष्ट्वा मम चिन्ता-आकुलम् मनः त्वद्-वृत्तम् चिन्तयन्त्या वै भवेन् निःश्रेयसम् हितम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रस्थितम् प्रस्था pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
मम मद् pos=n,g=,c=6,n=s
चिन्ता चिन्ता pos=n,comp=y
आकुलम् आकुल pos=a,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
त्वद् त्वद् pos=n,comp=y
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
चिन्तयन्त्या चिन्तय् pos=va,g=f,c=6,n=s,f=part
वै वै pos=i
भवेन् भू pos=v,p=3,n=s,l=vidhilin
निःश्रेयसम् निःश्रेयस pos=n,g=n,c=1,n=s
हितम् हित pos=a,g=n,c=1,n=s