Original

एतन्निमित्तं च वनं दण्डका इति विश्रुतम् ।प्रस्थितस्त्वं सह भ्रात्रा धृतबाणशरासनः ॥ ८ ॥

Segmented

एतद्-निमित्तम् च वनम् दण्डका इति विश्रुतम् प्रस्थितस् त्वम् सह भ्रात्रा धृत-बाण-शरासनः

Analysis

Word Lemma Parse
एतद् एतद् pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
pos=i
वनम् वन pos=n,g=n,c=1,n=s
दण्डका दण्डक pos=n,g=m,c=1,n=p
इति इति pos=i
विश्रुतम् विश्रु pos=va,g=n,c=1,n=s,f=part
प्रस्थितस् प्रस्था pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
धृत धृ pos=va,comp=y,f=part
बाण बाण pos=n,comp=y
शरासनः शरासन pos=n,g=m,c=1,n=s