Original

तृतीयं यदिदं रौद्रं परप्राणाभिहिंसनम् ।निर्वैरं क्रियते मोहात्तच्च ते समुपस्थितम् ॥ ६ ॥

Segmented

तृतीयम् यद् इदम् रौद्रम् पर-प्राण-अभिहिंसनम् निर्वैरम् क्रियते मोहात् तच् च ते समुपस्थितम्

Analysis

Word Lemma Parse
तृतीयम् तृतीय pos=a,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
रौद्रम् रौद्र pos=a,g=n,c=1,n=s
पर पर pos=n,comp=y
प्राण प्राण pos=n,comp=y
अभिहिंसनम् अभिहिंसन pos=n,g=n,c=1,n=s
निर्वैरम् निर्वैर pos=n,g=n,c=1,n=s
क्रियते कृ pos=v,p=3,n=s,l=lat
मोहात् मोह pos=n,g=m,c=5,n=s
तच् तद् pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=4,n=s
समुपस्थितम् समुपस्था pos=va,g=n,c=1,n=s,f=part