Original

मिथ्यावाक्यं न ते भूतं न भविष्यति राघव ।कुतोऽभिलषणं स्त्रीणां परेषां धर्मनाशनम् ॥ ४ ॥

Segmented

मिथ्यावाक्यम् न ते भूतम् न भविष्यति राघव कुतो ऽभिलषणम् स्त्रीणाम् परेषाम् धर्म-नाशनम्

Analysis

Word Lemma Parse
मिथ्यावाक्यम् मिथ्यावाक्य pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=4,n=s
भूतम् भू pos=va,g=n,c=1,n=s,f=part
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
राघव राघव pos=n,g=m,c=8,n=s
कुतो कुतस् pos=i
ऽभिलषणम् अभिलषण pos=n,g=n,c=1,n=s
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
परेषाम् पर pos=n,g=m,c=6,n=p
धर्म धर्म pos=n,comp=y
नाशनम् नाशन pos=a,g=n,c=1,n=s