Original

त्रीण्येव व्यसनान्यत्र कामजानि भवन्त्युत ।मिथ्या वाक्यं परमकं तस्माद्गुरुतरावुभौ ।परदाराभिगमनं विना वैरं च रौद्रता ॥ ३ ॥

Segmented

त्रीण्य् एव व्यसनान्य् अत्र काम-जानि भवन्त्य् उत मिथ्यावाक्यम् परमकम् तस्माद् गुरुतराव् उभौ पर-दार-अभिगमनम् विना वैरम् च रौद्र-ता

Analysis

Word Lemma Parse
त्रीण्य् त्रि pos=n,g=n,c=1,n=p
एव एव pos=i
व्यसनान्य् व्यसन pos=n,g=n,c=1,n=p
अत्र अत्र pos=i
काम काम pos=n,comp=y
जानि pos=a,g=n,c=1,n=p
भवन्त्य् भू pos=v,p=3,n=p,l=lat
उत उत pos=i
मिथ्यावाक्यम् मिथ्यावाक्य pos=n,g=n,c=1,n=s
परमकम् परमक pos=a,g=,c=1,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
गुरुतराव् गुरुतर pos=a,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
पर पर pos=n,comp=y
दार दार pos=n,comp=y
अभिगमनम् अभिगमन pos=n,g=n,c=1,n=s
विना विना pos=i
वैरम् वैर pos=n,g=n,c=2,n=s
pos=i
रौद्र रौद्र pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s