Original

स्त्रीचापलादेतदुदाहृतं मे धर्मं च वक्तुं तव कः समर्थः ।विचार्य बुद्ध्या तु सहानुजेन यद्रोचते तत्कुरु माचिरेण ॥ २९ ॥

Segmented

स्त्री-चापलात् एतद् उदाहृतम् मे धर्मम् च वक्तुम् तव कः समर्थः विचार्य बुद्ध्या तु सह अनुजेन यद् रोचते तत् कुरु माचिरेण

Analysis

Word Lemma Parse
स्त्री स्त्री pos=n,comp=y
चापलात् चापल pos=n,g=n,c=5,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
उदाहृतम् उदाहृ pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
वक्तुम् वच् pos=vi
तव त्वद् pos=n,g=,c=6,n=s
कः pos=n,g=m,c=1,n=s
समर्थः समर्थ pos=a,g=m,c=1,n=s
विचार्य विचारय् pos=vi
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
तु तु pos=i
सह सह pos=i
अनुजेन अनुज pos=n,g=m,c=3,n=s
यद् यद् pos=n,g=n,c=1,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
माचिरेण माचिरेण pos=i