Original

नित्यं शुचिमतिः सौम्य चर धर्मं तपोवने ।सर्वं हि विदितं तुभ्यं त्रैलोक्यमपि तत्त्वतः ॥ २८ ॥

Segmented

नित्यम् शुचि-मतिः सौम्य चर धर्मम् तपः-वने सर्वम् हि विदितम् तुभ्यम् त्रैलोक्यम् अपि तत्त्वतः

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
शुचि शुचि pos=a,comp=y
मतिः मति pos=n,g=m,c=1,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
चर चर् pos=v,p=2,n=s,l=lot
धर्मम् धर्म pos=n,g=m,c=2,n=s
तपः तपस् pos=n,comp=y
वने वन pos=n,g=n,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
हि हि pos=i
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=1,n=s
अपि अपि pos=i
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s