Original

आत्मानं नियमैस्तैस्तैः कर्षयित्वा प्रयत्नतः ।प्राप्यते निपुणैर्धर्मो न सुखाल्लभ्यते सुखम् ॥ २७ ॥

Segmented

आत्मानम् नियमैस् तैस् तैः कर्षयित्वा प्रयत्नतः प्राप्यते निपुणैः धर्मो न सुखाल् लभ्यते सुखम्

Analysis

Word Lemma Parse
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
नियमैस् नियम pos=n,g=m,c=3,n=p
तैस् तद् pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
कर्षयित्वा कर्षय् pos=vi
प्रयत्नतः प्रयत्न pos=n,g=m,c=5,n=s
प्राप्यते प्राप् pos=v,p=3,n=s,l=lat
निपुणैः निपुण pos=a,g=m,c=3,n=p
धर्मो धर्म pos=n,g=m,c=1,n=s
pos=i
सुखाल् सुख pos=n,g=n,c=5,n=s
लभ्यते लभ् pos=v,p=3,n=s,l=lat
सुखम् सुख pos=n,g=n,c=1,n=s