Original

धर्मादर्थः प्रभवति धर्मात्प्रभवते सुखम् ।धर्मेण लभते सर्वं धर्मसारमिदं जगत् ॥ २६ ॥

Segmented

धर्माद् अर्थः प्रभवति धर्मात् प्रभवते सुखम् धर्मेण लभते सर्वम् धर्म-सारम् इदम् जगत्

Analysis

Word Lemma Parse
धर्माद् धर्म pos=n,g=m,c=5,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
धर्मात् धर्म pos=n,g=m,c=5,n=s
प्रभवते प्रभू pos=v,p=3,n=s,l=lat
सुखम् सुख pos=n,g=n,c=1,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
सारम् सार pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s