Original

अक्षया तु भवेत्प्रीतिः श्वश्रू श्वशुरयोर्मम ।यदि राज्यं हि संन्यस्य भवेस्त्वं निरतो मुनिः ॥ २५ ॥

Segmented

अक्षया तु भवेत् प्रीतिः श्वश्रू-श्वशुरयोः मम यदि राज्यम् हि संन्यस्य भवेस् त्वम् निरतो मुनिः

Analysis

Word Lemma Parse
अक्षया अक्षय pos=a,g=f,c=1,n=s
तु तु pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
श्वश्रू श्वश्रू pos=n,comp=y
श्वशुरयोः श्वशुर pos=n,g=m,c=6,n=d
मम मद् pos=n,g=,c=6,n=s
यदि यदि pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
हि हि pos=i
संन्यस्य संन्यस् pos=vi
भवेस् भू pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
निरतो निरम् pos=va,g=m,c=1,n=s,f=part
मुनिः मुनि pos=n,g=m,c=1,n=s