Original

तदार्यकलुषा बुद्धिर्जायते शस्त्रसेवनात् ।पुनर्गत्वा त्वयोध्यायां क्षत्रधर्मं चरिष्यसि ॥ २४ ॥

Segmented

तदा आर्य कलुषा बुद्धिः जायते शस्त्र-सेवनात् पुनः गत्वा त्व् अयोध्यायाम् क्षत्र-धर्मम् चरिष्यसि

Analysis

Word Lemma Parse
तदा तदा pos=i
आर्य आर्य pos=a,g=m,c=8,n=s
कलुषा कलुष pos=a,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
शस्त्र शस्त्र pos=n,comp=y
सेवनात् सेवन pos=n,g=n,c=5,n=s
पुनः पुनर् pos=i
गत्वा गम् pos=vi
त्व् तु pos=i
अयोध्यायाम् अयोध्या pos=n,g=f,c=7,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
चरिष्यसि चर् pos=v,p=2,n=s,l=lrt