Original

क्व च शस्त्रं क्व च वनं क्व च क्षात्रं तपः क्व च ।व्याविद्धमिदमस्माभिर्देशधर्मस्तु पूज्यताम् ॥ २३ ॥

Segmented

क्व च शस्त्रम् क्व च वनम् क्व च क्षात्रम् तपः क्व च व्याविद्धम् इदम् अस्माभिः देश-धर्मः तु पूज्यताम्

Analysis

Word Lemma Parse
क्व क्व pos=i
pos=i
शस्त्रम् शस्त्र pos=n,g=n,c=1,n=s
क्व क्व pos=i
pos=i
वनम् वन pos=n,g=n,c=1,n=s
क्व क्व pos=i
pos=i
क्षात्रम् क्षात्र pos=n,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
क्व क्व pos=i
pos=i
व्याविद्धम् व्याव्यध् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
अस्माभिः मद् pos=n,g=,c=3,n=p
देश देश pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
तु तु pos=i
पूज्यताम् पूजय् pos=v,p=3,n=s,l=lot