Original

बुद्धिर्वैरं विना हन्तुं राक्षसान्दण्डकाश्रितान् ।अपराधं विना हन्तुं लोकान्वीर न कामये ॥ २१ ॥

Segmented

बुद्धिः वैरम् विना हन्तुम् राक्षसान् दण्डक-आश्रितान् अपराधम् विना हन्तुम् लोकान् वीर न कामये

Analysis

Word Lemma Parse
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
वैरम् वैर pos=n,g=n,c=2,n=s
विना विना pos=i
हन्तुम् हन् pos=vi
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
दण्डक दण्डक pos=n,comp=y
आश्रितान् आश्रि pos=va,g=m,c=2,n=p,f=part
अपराधम् अपराध pos=n,g=m,c=2,n=s
विना विना pos=i
हन्तुम् हन् pos=vi
लोकान् लोक pos=n,g=m,c=2,n=p
वीर वीर pos=n,g=m,c=8,n=s
pos=i
कामये कामय् pos=v,p=1,n=s,l=lat