Original

अयं धर्मः सुसूक्ष्मेण विधिना प्राप्यते महान् ।निवृत्तेन च शक्योऽयं व्यसनात्कामजादिह ॥ २ ॥

Segmented

अयम् धर्मः सु सूक्ष्मेण विधिना प्राप्यते महान् निवृत्तेन च शक्यो ऽयम् व्यसनात् काम-जात् इह

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सु सु pos=i
सूक्ष्मेण सूक्ष्म pos=a,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
प्राप्यते प्राप् pos=v,p=3,n=s,l=lat
महान् महत् pos=a,g=m,c=1,n=s
निवृत्तेन निवृत् pos=va,g=m,c=3,n=s,f=part
pos=i
शक्यो शक्य pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
व्यसनात् व्यसन pos=n,g=n,c=5,n=s
काम काम pos=n,comp=y
जात् pos=a,g=n,c=5,n=s
इह इह pos=i