Original

ततः स रौद्राभिरतः प्रमत्तोऽधर्मकर्षितः ।तस्य शस्त्रस्य संवासाज्जगाम नरकं मुनिः ॥ १९ ॥

Segmented

ततः स रौद्र-अभिरतः प्रमत्तो अधर्म-कर्षितः तस्य शस्त्रस्य संवासाज् जगाम नरकम् मुनिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
रौद्र रौद्र pos=a,comp=y
अभिरतः अभिरम् pos=va,g=m,c=1,n=s,f=part
प्रमत्तो प्रमद् pos=va,g=m,c=1,n=s,f=part
अधर्म अधर्म pos=n,comp=y
कर्षितः कर्षय् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=n,c=6,n=s
शस्त्रस्य शस्त्र pos=n,g=n,c=6,n=s
संवासाज् संवास pos=n,g=m,c=5,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
नरकम् नरक pos=n,g=n,c=2,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s