Original

नित्यं शस्त्रं परिवहन्क्रमेण स तपोधनः ।चकार रौद्रीं स्वां बुद्धिं त्यक्त्वा तपसि निश्चयम् ॥ १८ ॥

Segmented

नित्यम् शस्त्रम् परिवहन् क्रमेण स तपोधनः चकार रौद्रीम् स्वाम् बुद्धिम् त्यक्त्वा तपसि निश्चयम्

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
परिवहन् परिवह् pos=va,g=m,c=1,n=s,f=part
क्रमेण क्रमेण pos=i
तद् pos=n,g=m,c=1,n=s
तपोधनः तपोधन pos=a,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
रौद्रीम् रौद्र pos=a,g=f,c=2,n=s
स्वाम् स्व pos=a,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
त्यक्त्वा त्यज् pos=vi
तपसि तपस् pos=n,g=n,c=7,n=s
निश्चयम् निश्चय pos=n,g=m,c=2,n=s