Original

यत्र गच्छत्युपादातुं मूलानि च फलानि च ।न विना याति तं खड्गं न्यासरक्षणतत्परः ॥ १७ ॥

Segmented

यत्र गच्छत्य् उपादातुम् मूलानि च फलानि च न विना याति तम् खड्गम् न्यास-रक्षण-तत्परः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
गच्छत्य् गम् pos=v,p=3,n=s,l=lat
उपादातुम् उपादा pos=vi
मूलानि मूल pos=n,g=n,c=2,n=p
pos=i
फलानि फल pos=n,g=n,c=2,n=p
pos=i
pos=i
विना विना pos=i
याति या pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
खड्गम् खड्ग pos=n,g=m,c=2,n=s
न्यास न्यास pos=n,comp=y
रक्षण रक्षण pos=n,comp=y
तत्परः तत्पर pos=a,g=m,c=1,n=s