Original

स तच्छस्त्रमनुप्राप्य न्यासरक्षणतत्परः ।वने तु विचरत्येव रक्षन्प्रत्ययमात्मनः ॥ १६ ॥

Segmented

स तच् छस्त्रम् अनुप्राप्य न्यास-रक्षण-तत्परः वने तु विचरत्य् एव रक्षन् प्रत्ययम् आत्मनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तच् तद् pos=n,g=n,c=2,n=s
छस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
अनुप्राप्य अनुप्राप् pos=vi
न्यास न्यास pos=n,comp=y
रक्षण रक्षण pos=n,comp=y
तत्परः तत्पर pos=a,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
तु तु pos=i
विचरत्य् विचर् pos=v,p=3,n=s,l=lat
एव एव pos=i
रक्षन् रक्ष् pos=va,g=m,c=1,n=s,f=part
प्रत्ययम् प्रत्यय pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s