Original

तस्मिंस्तदाश्रमपदे निहितः खड्ग उत्तमः ।स न्यासविधिना दत्तः पुण्ये तपसि तिष्ठतः ॥ १५ ॥

Segmented

तस्मिंस् तद्-आश्रम-पदे निहितः खड्ग उत्तमः स न्यास-विधिना दत्तः पुण्ये तपसि तिष्ठतः

Analysis

Word Lemma Parse
तस्मिंस् तद् pos=n,g=m,c=7,n=s
तद् तद् pos=n,comp=y
आश्रम आश्रम pos=n,comp=y
पदे पद pos=n,g=m,c=7,n=s
निहितः निधा pos=va,g=m,c=1,n=s,f=part
खड्ग खड्ग pos=n,g=m,c=1,n=s
उत्तमः उत्तम pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
न्यास न्यास pos=n,comp=y
विधिना विधि pos=n,g=m,c=3,n=s
दत्तः दा pos=va,g=m,c=1,n=s,f=part
पुण्ये पुण्य pos=a,g=n,c=7,n=s
तपसि तपस् pos=n,g=n,c=7,n=s
तिष्ठतः स्था pos=va,g=m,c=6,n=s,f=part