Original

तस्यैव तपसो विघ्नं कर्तुमिन्द्रः शचीपतिः ।खड्गपाणिरथागच्छदाश्रमं भट रूपधृक् ॥ १४ ॥

Segmented

तस्य एव तपसो विघ्नम् कर्तुम् इन्द्रः शचीपतिः खड्ग-पाणिः अथ आगच्छत् आश्रमम् भट-रूपधृक्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
तपसो तपस् pos=n,g=n,c=6,n=s
विघ्नम् विघ्न pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
शचीपतिः शचीपति pos=n,g=m,c=1,n=s
खड्ग खड्ग pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
अथ अथ pos=i
आगच्छत् आगम् pos=v,p=3,n=s,l=lan
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
भट भट pos=n,comp=y
रूपधृक् रूपधृक् pos=a,g=m,c=1,n=s