Original

पुरा किल महाबाहो तपस्वी सत्यवाक्शुचिः ।कस्मिंश्चिदभवत्पुण्ये वने रतमृगद्विजे ॥ १३ ॥

Segmented

पुरा किल महा-बाहो तपस्वी सत्य-वाच् शुचिः कस्मिंश्चिद् अभवत् पुण्ये वने रम्-मृग-द्विजे

Analysis

Word Lemma Parse
पुरा पुरा pos=i
किल किल pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
कस्मिंश्चिद् कश्चित् pos=n,g=n,c=7,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
पुण्ये पुण्य pos=a,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
रम् रम् pos=va,comp=y,f=part
मृग मृग pos=n,comp=y
द्विजे द्विज pos=n,g=n,c=7,n=s