Original

क्षत्रियाणामिह धनुर्हुताशस्येन्धनानि च ।समीपतः स्थितं तेजोबलमुच्छ्रयते भृशम् ॥ १२ ॥

Segmented

क्षत्रियाणाम् इह धनुः हुताशस्य इन्धनानि च समीपतः स्थितम् तेजः-बलम् उच्छ्रयते भृशम्

Analysis

Word Lemma Parse
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
इह इह pos=i
धनुः धनुस् pos=n,g=n,c=1,n=s
हुताशस्य हुताश pos=n,g=m,c=6,n=s
इन्धनानि इन्धन pos=n,g=n,c=1,n=p
pos=i
समीपतः समीपतस् pos=i
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
तेजः तेजस् pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
उच्छ्रयते उच्छ्रि pos=v,p=3,n=s,l=lat
भृशम् भृशम् pos=i