Original

त्वं हि बाणधनुष्पाणिर्भ्रात्रा सह वनं गतः ।दृष्ट्वा वनचरान्सर्वान्कच्चित्कुर्याः शरव्ययम् ॥ ११ ॥

Segmented

त्वम् हि बाण-धनुष्पाणिः भ्रात्रा सह वनम् गतः दृष्ट्वा वन-चरान् सर्वान् कच्चित् कुर्याः शर-व्ययम्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
बाण बाण pos=n,comp=y
धनुष्पाणिः धनुष्पाणि pos=a,g=m,c=1,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
सह सह pos=i
वनम् वन pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
दृष्ट्वा दृश् pos=vi
वन वन pos=n,comp=y
चरान् चर pos=a,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
कुर्याः कृ pos=v,p=2,n=s,l=vidhilin
शर शर pos=n,comp=y
व्ययम् व्यय pos=n,g=m,c=2,n=s