Original

न हि मे रोचते वीर गमनं दण्डकान्प्रति ।कारणं तत्र वक्ष्यामि वदन्त्याः श्रूयतां मम ॥ १० ॥

Segmented

न हि मे रोचते वीर गमनम् दण्डकान् प्रति कारणम् तत्र वक्ष्यामि वदन्त्याः श्रूयताम् मम

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=4,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
वीर वीर pos=n,g=m,c=8,n=s
गमनम् गमन pos=n,g=n,c=1,n=s
दण्डकान् दण्डक pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
कारणम् कारण pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
वदन्त्याः वद् pos=va,g=f,c=6,n=s,f=part
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
मम मद् pos=n,g=,c=6,n=s