Original

सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम् ।वैदेही स्निग्धया वाचा भर्तारमिदमब्रवीत् ॥ १ ॥

Segmented

सुतीक्ष्णेन अभ्यनुज्ञातम् प्रस्थितम् रघुनन्दनम् वैदेही स्निग्धया वाचा भर्तारम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
सुतीक्ष्णेन सुतीक्ष्ण pos=n,g=m,c=3,n=s
अभ्यनुज्ञातम् अभ्यनुज्ञा pos=va,g=m,c=2,n=s,f=part
प्रस्थितम् प्रस्था pos=va,g=m,c=2,n=s,f=part
रघुनन्दनम् रघुनन्दन pos=n,g=m,c=2,n=s
वैदेही वैदेही pos=n,g=f,c=1,n=s
स्निग्धया स्निग्ध pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan