Original

इति ब्रुवाणं तं रामं सौमित्रिरिदमब्रवीत् ।गच्छावस्त्वरितं तत्र ममापि त्वरते मनः ॥ ९ ॥

Segmented

इति ब्रुवाणम् तम् रामम् सौमित्रिः इदम् अब्रवीत् गच्छावस् त्वरितम् तत्र मे अपि त्वरते मनः

Analysis

Word Lemma Parse
इति इति pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
गच्छावस् गम् pos=v,p=1,n=d,l=lat
त्वरितम् त्वरित pos=a,g=n,c=2,n=s
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
त्वरते त्वर् pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=1,n=s