Original

अभित्वरे च तं द्रष्टुं सुग्रीवं वानरर्षभम् ।तदधीनं हि मे सौम्य सीतायाः परिमार्गणम् ॥ ८ ॥

Segmented

अभित्वरे च तम् द्रष्टुम् सुग्रीवम् वानर-ऋषभम् तद्-अधीनम् हि मे सौम्य सीतायाः परिमार्गणम्

Analysis

Word Lemma Parse
अभित्वरे अभित्वर् pos=v,p=1,n=s,l=lat
pos=i
तम् तद् pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
वानर वानर pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
तद् तद् pos=n,comp=y
अधीनम् अधीन pos=a,g=n,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
सीतायाः सीता pos=n,g=f,c=6,n=s
परिमार्गणम् परिमार्गण pos=n,g=n,c=1,n=s