Original

ऋश्यमूको गिरिर्यत्र नातिदूरे प्रकाशते ।यस्मिन्वसति धर्मात्मा सुग्रीवोंऽशुमतः सुतः ।नित्यं वालिभयात्त्रस्तश्चतुर्भिः सह वानरैः ॥ ७ ॥

Segmented

ऋश्यमूको गिरिः यत्र न अतिदूरे प्रकाशते यस्मिन् वसति धर्म-आत्मा सुग्रीवो ऽंशुमतः सुतः नित्यम् वालिन्-भयात् त्रस्तः चतुर्भिः सह वानरैः

Analysis

Word Lemma Parse
ऋश्यमूको ऋश्यमूक pos=n,g=m,c=1,n=s
गिरिः गिरि pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
pos=i
अतिदूरे अतिदूर pos=n,g=n,c=7,n=s
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat
यस्मिन् यद् pos=n,g=m,c=7,n=s
वसति वस् pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
ऽंशुमतः अंशुमन्त् pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
वालिन् वालिन् pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
त्रस्तः त्रस् pos=va,g=m,c=1,n=s,f=part
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
सह सह pos=i
वानरैः वानर pos=n,g=m,c=3,n=p