Original

हृदये हि नरव्याघ्र शुभमाविर्भविष्यति ।तदागच्छ गमिष्यावः पम्पां तां प्रियदर्शनाम् ॥ ६ ॥

Segmented

हृदये हि नर-व्याघ्र शुभम् आविर्भविष्यति तद् आगच्छ गमिष्यावः पम्पाम् ताम् प्रिय-दर्शनाम्

Analysis

Word Lemma Parse
हृदये हृदय pos=n,g=n,c=7,n=s
हि हि pos=i
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
शुभम् शुभ pos=n,g=n,c=1,n=s
आविर्भविष्यति आविर्भू pos=v,p=3,n=s,l=lrt
तद् तद् pos=n,g=n,c=2,n=s
आगच्छ आगम् pos=v,p=2,n=s,l=lot
गमिष्यावः गम् pos=v,p=1,n=d,l=lrt
पम्पाम् पम्पा pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
प्रिय प्रिय pos=a,comp=y
दर्शनाम् दर्शन pos=n,g=f,c=2,n=s