Original

सप्तानां च समुद्राणामेषु तीर्थेषु लक्ष्मण ।उपस्पृष्टं च विधिवत्पितरश्चापि तर्पिताः ॥ ४ ॥

Segmented

सप्तानाम् च समुद्राणाम् एषु तीर्थेषु लक्ष्मण उपस्पृष्टम् च विधिवत् पितरः च अपि तर्पिताः

Analysis

Word Lemma Parse
सप्तानाम् सप्तन् pos=n,g=m,c=6,n=p
pos=i
समुद्राणाम् समुद्र pos=n,g=m,c=6,n=p
एषु इदम् pos=n,g=n,c=7,n=p
तीर्थेषु तीर्थ pos=n,g=n,c=7,n=p
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s
उपस्पृष्टम् उपस्पृश् pos=va,g=n,c=1,n=s,f=part
pos=i
विधिवत् विधिवत् pos=i
पितरः पितृ pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
तर्पिताः तर्पय् pos=va,g=m,c=1,n=p,f=part