Original

दृष्टोऽयमाश्रमः सौम्य बह्वाश्चर्यः कृतात्मनाम् ।विश्वस्तमृगशार्दूलो नानाविहगसेवितः ॥ ३ ॥

Segmented

दृष्टो ऽयम् आश्रमः सौम्य बहु-आश्चर्यः कृतात्मनाम् विश्वस्त-मृग-शार्दूलः नाना विहग-सेवितः

Analysis

Word Lemma Parse
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
आश्रमः आश्रम pos=n,g=m,c=1,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
बहु बहु pos=a,comp=y
आश्चर्यः आश्चर्य pos=n,g=m,c=1,n=s
कृतात्मनाम् कृतात्मन् pos=a,g=m,c=6,n=p
विश्वस्त विश्वस् pos=va,comp=y,f=part
मृग मृग pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
नाना नाना pos=i
विहग विहग pos=n,comp=y
सेवितः सेव् pos=va,g=m,c=1,n=s,f=part