Original

सुग्रीवमभिगच्छ त्वं वानरेन्द्रं नरर्षभ ।इत्युवाच पुनर्वाक्यं लक्ष्मणं सत्यविक्रमम् ॥ २५ ॥

Segmented

सुग्रीवम् अभिगच्छ त्वम् वानर-इन्द्रम् नर-ऋषभ इत्य् उवाच पुनः वाक्यम् लक्ष्मणम् सत्य-विक्रमम्

Analysis

Word Lemma Parse
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
अभिगच्छ अभिगम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
वानर वानर pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
इत्य् इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
सत्य सत्य pos=a,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s