Original

हरिरृक्षरजो नाम्नः पुत्रस्तस्य महात्मनः ।अध्यास्ते तं महावीर्यः सुग्रीव इति विश्रुतः ॥ २४ ॥

Segmented

हरिः ऋक्षरजस्-नाम्नः पुत्रस् तस्य महात्मनः अध्यास्ते तम् महा-वीर्यः सुग्रीव इति विश्रुतः

Analysis

Word Lemma Parse
हरिः हरि pos=n,g=m,c=1,n=s
ऋक्षरजस् ऋक्षरजस् pos=n,comp=y
नाम्नः नामन् pos=n,g=m,c=6,n=s
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
अध्यास्ते अध्यास् pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
सुग्रीव सुग्रीव pos=n,g=m,c=1,n=s
इति इति pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part