Original

अस्यास्तीरे तु पूर्वोक्तः पर्वतो धातुमण्डितः ।ऋश्यमूक इति ख्यातश्चित्रपुष्पितकाननः ॥ २३ ॥

Segmented

अस्यास् तीरे तु पूर्वोक्तः पर्वतो धातु-मण्डितः ऋश्यमूक इति ख्यातः चित्र-पुष्पित-काननः

Analysis

Word Lemma Parse
अस्यास् इदम् pos=n,g=f,c=6,n=s
तीरे तीर pos=n,g=n,c=7,n=s
तु तु pos=i
पूर्वोक्तः पूर्वोक्त pos=a,g=m,c=1,n=s
पर्वतो पर्वत pos=n,g=m,c=1,n=s
धातु धातु pos=n,comp=y
मण्डितः मण्डय् pos=va,g=m,c=1,n=s,f=part
ऋश्यमूक ऋश्यमूक pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
चित्र चित्र pos=a,comp=y
पुष्पित पुष्पित pos=a,comp=y
काननः कानन pos=n,g=m,c=1,n=s