Original

मालतीकुन्दगुल्मैश्च भण्डीरैर्निचुलैस्तथा ।अशोकैः सप्तपर्णैश्च केतकैरतिमुक्तकैः ।अन्यैश्च विविधैर्वृक्षैः प्रमदेवोपशोभिताम् ॥ २२ ॥

Segmented

मालती-कुन्द-गुल्मैः च भण्डीरैः निचुलैस् तथा अशोकैः सप्तपर्णैः च केतकैः अतिमुक्तकैः अन्यैः च विविधैः वृक्षैः प्रमदा इव उपशोभिताम्

Analysis

Word Lemma Parse
मालती मालती pos=n,comp=y
कुन्द कुन्द pos=n,comp=y
गुल्मैः गुल्म pos=n,g=m,c=3,n=p
pos=i
भण्डीरैः भण्डीर pos=n,g=m,c=3,n=p
निचुलैस् निचुल pos=n,g=m,c=3,n=p
तथा तथा pos=i
अशोकैः अशोक pos=n,g=m,c=3,n=p
सप्तपर्णैः सप्तपर्ण pos=n,g=m,c=3,n=p
pos=i
केतकैः केतक pos=n,g=m,c=3,n=p
अतिमुक्तकैः अतिमुक्तक pos=n,g=m,c=3,n=p
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
विविधैः विविध pos=a,g=m,c=3,n=p
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
प्रमदा प्रमदा pos=n,g=f,c=1,n=s
इव इव pos=i
उपशोभिताम् उपशोभय् pos=va,g=f,c=2,n=s,f=part