Original

तिलकैर्बीजपूरैश्च वटैः शुक्लद्रुमैस्तथा ।पुष्पितैः करवीरैश्च पुंनागैश्च सुपुष्पितैः ॥ २१ ॥

Segmented

तिलकैः बीजपूरैः च वटैः शुक्लद्रुमैस् तथा पुष्पितैः करवीरैः च पुंनागैः च सु पुष्पितैः

Analysis

Word Lemma Parse
तिलकैः तिलक pos=n,g=m,c=3,n=p
बीजपूरैः बीजपूर pos=n,g=n,c=3,n=p
pos=i
वटैः वट pos=n,g=m,c=3,n=p
शुक्लद्रुमैस् शुक्लद्रुम pos=n,g=m,c=3,n=p
तथा तथा pos=i
पुष्पितैः पुष्पित pos=a,g=m,c=3,n=p
करवीरैः करवीर pos=n,g=m,c=3,n=p
pos=i
पुंनागैः पुंनाग pos=n,g=m,c=3,n=p
pos=i
सु सु pos=i
पुष्पितैः पुष्पित pos=a,g=m,c=3,n=p