Original

स तां दृष्ट्वा ततः पम्पां रामः सौमित्रिणा सह ।विललाप च तेजस्वी कामाद्दशरथात्मजः ॥ २० ॥

Segmented

स ताम् दृष्ट्वा ततः पम्पाम् रामः सौमित्रिणा सह विललाप च तेजस्वी कामाद् दशरथ-आत्मजः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
ततः ततस् pos=i
पम्पाम् पम्पा pos=n,g=f,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
सौमित्रिणा सौमित्रि pos=n,g=m,c=3,n=s
सह सह pos=i
विललाप विलप् pos=v,p=3,n=s,l=lit
pos=i
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
कामाद् काम pos=n,g=m,c=5,n=s
दशरथ दशरथ pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s