Original

चिन्तयित्वा तु धर्मात्मा प्रभावं तं महात्मनाम् ।हितकारिणमेकाग्रं लक्ष्मणं राघवोऽब्रवीत् ॥ २ ॥

Segmented

चिन्तयित्वा तु धर्म-आत्मा प्रभावम् तम् महात्मनाम् हित-कारिणम् एकाग्रम् लक्ष्मणम् राघवो ऽब्रवीत्

Analysis

Word Lemma Parse
चिन्तयित्वा चिन्तय् pos=vi
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
हित हित pos=n,comp=y
कारिणम् कारिन् pos=a,g=m,c=2,n=s
एकाग्रम् एकाग्र pos=a,g=m,c=2,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
राघवो राघव pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan