Original

पद्मैः सौगन्धिकैस्ताम्रां शुक्लां कुमुदमण्डलैः ।नीलां कुवलयोद्धातैर्बहुवर्णां कुथामिव ॥ १८ ॥

Segmented

पद्मैः सौगन्धिकैस् ताम्राम् शुक्लाम् कुमुद-मण्डलैः नीलाम् कुवलय-उद्धातैः बहु-वर्णाम् कुथाम् इव

Analysis

Word Lemma Parse
पद्मैः पद्म pos=n,g=m,c=3,n=p
सौगन्धिकैस् सौगन्धिक pos=n,g=n,c=3,n=p
ताम्राम् ताम्र pos=a,g=f,c=2,n=s
शुक्लाम् शुक्ल pos=a,g=f,c=2,n=s
कुमुद कुमुद pos=n,comp=y
मण्डलैः मण्डल pos=n,g=m,c=3,n=p
नीलाम् नील pos=a,g=f,c=2,n=s
कुवलय कुवलय pos=n,comp=y
उद्धातैः उद्धात pos=n,g=m,c=3,n=p
बहु बहु pos=a,comp=y
वर्णाम् वर्ण pos=n,g=f,c=2,n=s
कुथाम् कुथ pos=n,g=f,c=2,n=s
इव इव pos=i